सुबन्तावली ?दुष्प्रधर्षण

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्रधर्षणः दुष्प्रधर्षणौ दुष्प्रधर्षणाः
सम्बोधनम्दुष्प्रधर्षण दुष्प्रधर्षणौ दुष्प्रधर्षणाः
द्वितीयादुष्प्रधर्षणम् दुष्प्रधर्षणौ दुष्प्रधर्षणान्
तृतीयादुष्प्रधर्षणेन दुष्प्रधर्षणाभ्याम् दुष्प्रधर्षणैः दुष्प्रधर्षणेभिः
चतुर्थीदुष्प्रधर्षणाय दुष्प्रधर्षणाभ्याम् दुष्प्रधर्षणेभ्यः
पञ्चमीदुष्प्रधर्षणात् दुष्प्रधर्षणाभ्याम् दुष्प्रधर्षणेभ्यः
षष्ठीदुष्प्रधर्षणस्य दुष्प्रधर्षणयोः दुष्प्रधर्षणानाम्
सप्तमीदुष्प्रधर्षणे दुष्प्रधर्षणयोः दुष्प्रधर्षणेषु

समास दुष्प्रधर्षण

अव्यय ॰दुष्प्रधर्षणम् ॰दुष्प्रधर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria