सुबन्तावली ?दुष्प्रधृष्य

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्रधृष्यः दुष्प्रधृष्यौ दुष्प्रधृष्याः
सम्बोधनम्दुष्प्रधृष्य दुष्प्रधृष्यौ दुष्प्रधृष्याः
द्वितीयादुष्प्रधृष्यम् दुष्प्रधृष्यौ दुष्प्रधृष्यान्
तृतीयादुष्प्रधृष्येण दुष्प्रधृष्याभ्याम् दुष्प्रधृष्यैः दुष्प्रधृष्येभिः
चतुर्थीदुष्प्रधृष्याय दुष्प्रधृष्याभ्याम् दुष्प्रधृष्येभ्यः
पञ्चमीदुष्प्रधृष्यात् दुष्प्रधृष्याभ्याम् दुष्प्रधृष्येभ्यः
षष्ठीदुष्प्रधृष्यस्य दुष्प्रधृष्ययोः दुष्प्रधृष्याणाम्
सप्तमीदुष्प्रधृष्ये दुष्प्रधृष्ययोः दुष्प्रधृष्येषु

समास दुष्प्रधृष्य

अव्यय ॰दुष्प्रधृष्यम् ॰दुष्प्रधृष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria