सुबन्तावली दुष्प्राप्य

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्राप्यः दुष्प्राप्यौ दुष्प्राप्याः
सम्बोधनम्दुष्प्राप्य दुष्प्राप्यौ दुष्प्राप्याः
द्वितीयादुष्प्राप्यम् दुष्प्राप्यौ दुष्प्राप्यान्
तृतीयादुष्प्राप्येण दुष्प्राप्याभ्याम् दुष्प्राप्यैः दुष्प्राप्येभिः
चतुर्थीदुष्प्राप्याय दुष्प्राप्याभ्याम् दुष्प्राप्येभ्यः
पञ्चमीदुष्प्राप्यात् दुष्प्राप्याभ्याम् दुष्प्राप्येभ्यः
षष्ठीदुष्प्राप्यस्य दुष्प्राप्ययोः दुष्प्राप्याणाम्
सप्तमीदुष्प्राप्ये दुष्प्राप्ययोः दुष्प्राप्येषु

समास दुष्प्राप्य

अव्यय ॰दुष्प्राप्यम् ॰दुष्प्राप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria