सुबन्तावली ?दुष्पार्ष्णिग्राह

Roma

पुमान्एकद्विबहु
प्रथमादुष्पार्ष्णिग्राहः दुष्पार्ष्णिग्राहौ दुष्पार्ष्णिग्राहाः
सम्बोधनम्दुष्पार्ष्णिग्राह दुष्पार्ष्णिग्राहौ दुष्पार्ष्णिग्राहाः
द्वितीयादुष्पार्ष्णिग्राहम् दुष्पार्ष्णिग्राहौ दुष्पार्ष्णिग्राहान्
तृतीयादुष्पार्ष्णिग्राहेण दुष्पार्ष्णिग्राहाभ्याम् दुष्पार्ष्णिग्राहैः दुष्पार्ष्णिग्राहेभिः
चतुर्थीदुष्पार्ष्णिग्राहाय दुष्पार्ष्णिग्राहाभ्याम् दुष्पार्ष्णिग्राहेभ्यः
पञ्चमीदुष्पार्ष्णिग्राहात् दुष्पार्ष्णिग्राहाभ्याम् दुष्पार्ष्णिग्राहेभ्यः
षष्ठीदुष्पार्ष्णिग्राहस्य दुष्पार्ष्णिग्राहयोः दुष्पार्ष्णिग्राहाणाम्
सप्तमीदुष्पार्ष्णिग्राहे दुष्पार्ष्णिग्राहयोः दुष्पार्ष्णिग्राहेषु

समास दुष्पार्ष्णिग्राह

अव्यय ॰दुष्पार्ष्णिग्राहम् ॰दुष्पार्ष्णिग्राहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria