Declension table of ?duṣkṛtiṇī

Deva

FeminineSingularDualPlural
Nominativeduṣkṛtiṇī duṣkṛtiṇyau duṣkṛtiṇyaḥ
Vocativeduṣkṛtiṇi duṣkṛtiṇyau duṣkṛtiṇyaḥ
Accusativeduṣkṛtiṇīm duṣkṛtiṇyau duṣkṛtiṇīḥ
Instrumentalduṣkṛtiṇyā duṣkṛtiṇībhyām duṣkṛtiṇībhiḥ
Dativeduṣkṛtiṇyai duṣkṛtiṇībhyām duṣkṛtiṇībhyaḥ
Ablativeduṣkṛtiṇyāḥ duṣkṛtiṇībhyām duṣkṛtiṇībhyaḥ
Genitiveduṣkṛtiṇyāḥ duṣkṛtiṇyoḥ duṣkṛtiṇīnām
Locativeduṣkṛtiṇyām duṣkṛtiṇyoḥ duṣkṛtiṇīṣu

Compound duṣkṛtiṇi - duṣkṛtiṇī -

Adverb -duṣkṛtiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria