Declension table of ?duṣkṛtā

Deva

FeminineSingularDualPlural
Nominativeduṣkṛtā duṣkṛte duṣkṛtāḥ
Vocativeduṣkṛte duṣkṛte duṣkṛtāḥ
Accusativeduṣkṛtām duṣkṛte duṣkṛtāḥ
Instrumentalduṣkṛtayā duṣkṛtābhyām duṣkṛtābhiḥ
Dativeduṣkṛtāyai duṣkṛtābhyām duṣkṛtābhyaḥ
Ablativeduṣkṛtāyāḥ duṣkṛtābhyām duṣkṛtābhyaḥ
Genitiveduṣkṛtāyāḥ duṣkṛtayoḥ duṣkṛtānām
Locativeduṣkṛtāyām duṣkṛtayoḥ duṣkṛtāsu

Adverb -duṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria