Declension table of ?duṣṭarā

Deva

FeminineSingularDualPlural
Nominativeduṣṭarā duṣṭare duṣṭarāḥ
Vocativeduṣṭare duṣṭare duṣṭarāḥ
Accusativeduṣṭarām duṣṭare duṣṭarāḥ
Instrumentalduṣṭarayā duṣṭarābhyām duṣṭarābhiḥ
Dativeduṣṭarāyai duṣṭarābhyām duṣṭarābhyaḥ
Ablativeduṣṭarāyāḥ duṣṭarābhyām duṣṭarābhyaḥ
Genitiveduṣṭarāyāḥ duṣṭarayoḥ duṣṭarāṇām
Locativeduṣṭarāyām duṣṭarayoḥ duṣṭarāsu

Adverb -duṣṭaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria