सुबन्तावली ?दुष्टगज

Roma

पुमान्एकद्विबहु
प्रथमादुष्टगजः दुष्टगजौ दुष्टगजाः
सम्बोधनम्दुष्टगज दुष्टगजौ दुष्टगजाः
द्वितीयादुष्टगजम् दुष्टगजौ दुष्टगजान्
तृतीयादुष्टगजेन दुष्टगजाभ्याम् दुष्टगजैः दुष्टगजेभिः
चतुर्थीदुष्टगजाय दुष्टगजाभ्याम् दुष्टगजेभ्यः
पञ्चमीदुष्टगजात् दुष्टगजाभ्याम् दुष्टगजेभ्यः
षष्ठीदुष्टगजस्य दुष्टगजयोः दुष्टगजानाम्
सप्तमीदुष्टगजे दुष्टगजयोः दुष्टगजेषु

समास दुष्टगज

अव्यय ॰दुष्टगजम् ॰दुष्टगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria