Declension table of ?duḥśīlatā

Deva

FeminineSingularDualPlural
Nominativeduḥśīlatā duḥśīlate duḥśīlatāḥ
Vocativeduḥśīlate duḥśīlate duḥśīlatāḥ
Accusativeduḥśīlatām duḥśīlate duḥśīlatāḥ
Instrumentalduḥśīlatayā duḥśīlatābhyām duḥśīlatābhiḥ
Dativeduḥśīlatāyai duḥśīlatābhyām duḥśīlatābhyaḥ
Ablativeduḥśīlatāyāḥ duḥśīlatābhyām duḥśīlatābhyaḥ
Genitiveduḥśīlatāyāḥ duḥśīlatayoḥ duḥśīlatānām
Locativeduḥśīlatāyām duḥśīlatayoḥ duḥśīlatāsu

Adverb -duḥśīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria