Declension table of ?duḥśīlacitta

Deva

NeuterSingularDualPlural
Nominativeduḥśīlacittam duḥśīlacitte duḥśīlacittāni
Vocativeduḥśīlacitta duḥśīlacitte duḥśīlacittāni
Accusativeduḥśīlacittam duḥśīlacitte duḥśīlacittāni
Instrumentalduḥśīlacittena duḥśīlacittābhyām duḥśīlacittaiḥ
Dativeduḥśīlacittāya duḥśīlacittābhyām duḥśīlacittebhyaḥ
Ablativeduḥśīlacittāt duḥśīlacittābhyām duḥśīlacittebhyaḥ
Genitiveduḥśīlacittasya duḥśīlacittayoḥ duḥśīlacittānām
Locativeduḥśīlacitte duḥśīlacittayoḥ duḥśīlacitteṣu

Compound duḥśīlacitta -

Adverb -duḥśīlacittam -duḥśīlacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria