Declension table of ?duḥśīla

Deva

MasculineSingularDualPlural
Nominativeduḥśīlaḥ duḥśīlau duḥśīlāḥ
Vocativeduḥśīla duḥśīlau duḥśīlāḥ
Accusativeduḥśīlam duḥśīlau duḥśīlān
Instrumentalduḥśīlena duḥśīlābhyām duḥśīlaiḥ duḥśīlebhiḥ
Dativeduḥśīlāya duḥśīlābhyām duḥśīlebhyaḥ
Ablativeduḥśīlāt duḥśīlābhyām duḥśīlebhyaḥ
Genitiveduḥśīlasya duḥśīlayoḥ duḥśīlānām
Locativeduḥśīle duḥśīlayoḥ duḥśīleṣu

Compound duḥśīla -

Adverb -duḥśīlam -duḥśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria