Declension table of ?duḥśeva

Deva

NeuterSingularDualPlural
Nominativeduḥśevam duḥśeve duḥśevāni
Vocativeduḥśeva duḥśeve duḥśevāni
Accusativeduḥśevam duḥśeve duḥśevāni
Instrumentalduḥśevena duḥśevābhyām duḥśevaiḥ
Dativeduḥśevāya duḥśevābhyām duḥśevebhyaḥ
Ablativeduḥśevāt duḥśevābhyām duḥśevebhyaḥ
Genitiveduḥśevasya duḥśevayoḥ duḥśevānām
Locativeduḥśeve duḥśevayoḥ duḥśeveṣu

Compound duḥśeva -

Adverb -duḥśevam -duḥśevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria