Declension table of ?duḥśasta

Deva

MasculineSingularDualPlural
Nominativeduḥśastaḥ duḥśastau duḥśastāḥ
Vocativeduḥśasta duḥśastau duḥśastāḥ
Accusativeduḥśastam duḥśastau duḥśastān
Instrumentalduḥśastena duḥśastābhyām duḥśastaiḥ duḥśastebhiḥ
Dativeduḥśastāya duḥśastābhyām duḥśastebhyaḥ
Ablativeduḥśastāt duḥśastābhyām duḥśastebhyaḥ
Genitiveduḥśastasya duḥśastayoḥ duḥśastānām
Locativeduḥśaste duḥśastayoḥ duḥśasteṣu

Compound duḥśasta -

Adverb -duḥśastam -duḥśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria