Declension table of ?duḥśāsuṣā

Deva

FeminineSingularDualPlural
Nominativeduḥśāsuṣā duḥśāsuṣe duḥśāsuṣāḥ
Vocativeduḥśāsuṣe duḥśāsuṣe duḥśāsuṣāḥ
Accusativeduḥśāsuṣām duḥśāsuṣe duḥśāsuṣāḥ
Instrumentalduḥśāsuṣayā duḥśāsuṣābhyām duḥśāsuṣābhiḥ
Dativeduḥśāsuṣāyai duḥśāsuṣābhyām duḥśāsuṣābhyaḥ
Ablativeduḥśāsuṣāyāḥ duḥśāsuṣābhyām duḥśāsuṣābhyaḥ
Genitiveduḥśāsuṣāyāḥ duḥśāsuṣayoḥ duḥśāsuṣāṇām
Locativeduḥśāsuṣāyām duḥśāsuṣayoḥ duḥśāsuṣāsu

Adverb -duḥśāsuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria