सुबन्तावली ?दुःस्वप्नोपशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमादुःस्वप्नोपशान्तिः दुःस्वप्नोपशान्ती दुःस्वप्नोपशान्तयः
सम्बोधनम्दुःस्वप्नोपशान्ते दुःस्वप्नोपशान्ती दुःस्वप्नोपशान्तयः
द्वितीयादुःस्वप्नोपशान्तिम् दुःस्वप्नोपशान्ती दुःस्वप्नोपशान्तीः
तृतीयादुःस्वप्नोपशान्त्या दुःस्वप्नोपशान्तिभ्याम् दुःस्वप्नोपशान्तिभिः
चतुर्थीदुःस्वप्नोपशान्त्यै दुःस्वप्नोपशान्तये दुःस्वप्नोपशान्तिभ्याम् दुःस्वप्नोपशान्तिभ्यः
पञ्चमीदुःस्वप्नोपशान्त्याः दुःस्वप्नोपशान्तेः दुःस्वप्नोपशान्तिभ्याम् दुःस्वप्नोपशान्तिभ्यः
षष्ठीदुःस्वप्नोपशान्त्याः दुःस्वप्नोपशान्तेः दुःस्वप्नोपशान्त्योः दुःस्वप्नोपशान्तीनाम्
सप्तमीदुःस्वप्नोपशान्त्याम् दुःस्वप्नोपशान्तौ दुःस्वप्नोपशान्त्योः दुःस्वप्नोपशान्तिषु

समास दुःस्वप्नोपशान्ति

अव्यय ॰दुःस्वप्नोपशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria