Declension table of duḥsvapnapratibodhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥsvapnapratibodhanam | duḥsvapnapratibodhane | duḥsvapnapratibodhanāni |
Vocative | duḥsvapnapratibodhana | duḥsvapnapratibodhane | duḥsvapnapratibodhanāni |
Accusative | duḥsvapnapratibodhanam | duḥsvapnapratibodhane | duḥsvapnapratibodhanāni |
Instrumental | duḥsvapnapratibodhanena | duḥsvapnapratibodhanābhyām | duḥsvapnapratibodhanaiḥ |
Dative | duḥsvapnapratibodhanāya | duḥsvapnapratibodhanābhyām | duḥsvapnapratibodhanebhyaḥ |
Ablative | duḥsvapnapratibodhanāt | duḥsvapnapratibodhanābhyām | duḥsvapnapratibodhanebhyaḥ |
Genitive | duḥsvapnapratibodhanasya | duḥsvapnapratibodhanayoḥ | duḥsvapnapratibodhanānām |
Locative | duḥsvapnapratibodhane | duḥsvapnapratibodhanayoḥ | duḥsvapnapratibodhaneṣu |