सुबन्तावली ?दुःस्वप्ननाशिनी

Roma

स्त्रीएकद्विबहु
प्रथमादुःस्वप्ननाशिनी दुःस्वप्ननाशिन्यौ दुःस्वप्ननाशिन्यः
सम्बोधनम्दुःस्वप्ननाशिनि दुःस्वप्ननाशिन्यौ दुःस्वप्ननाशिन्यः
द्वितीयादुःस्वप्ननाशिनीम् दुःस्वप्ननाशिन्यौ दुःस्वप्ननाशिनीः
तृतीयादुःस्वप्ननाशिन्या दुःस्वप्ननाशिनीभ्याम् दुःस्वप्ननाशिनीभिः
चतुर्थीदुःस्वप्ननाशिन्यै दुःस्वप्ननाशिनीभ्याम् दुःस्वप्ननाशिनीभ्यः
पञ्चमीदुःस्वप्ननाशिन्याः दुःस्वप्ननाशिनीभ्याम् दुःस्वप्ननाशिनीभ्यः
षष्ठीदुःस्वप्ननाशिन्याः दुःस्वप्ननाशिन्योः दुःस्वप्ननाशिनीनाम्
सप्तमीदुःस्वप्ननाशिन्याम् दुःस्वप्ननाशिन्योः दुःस्वप्ननाशिनीषु

समास दुःस्वप्ननाशिनि दुःस्वप्ननाशिनी

अव्यय ॰दुःस्वप्ननाशिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria