Declension table of ?duḥsvapnanāśana

Deva

NeuterSingularDualPlural
Nominativeduḥsvapnanāśanam duḥsvapnanāśane duḥsvapnanāśanāni
Vocativeduḥsvapnanāśana duḥsvapnanāśane duḥsvapnanāśanāni
Accusativeduḥsvapnanāśanam duḥsvapnanāśane duḥsvapnanāśanāni
Instrumentalduḥsvapnanāśanena duḥsvapnanāśanābhyām duḥsvapnanāśanaiḥ
Dativeduḥsvapnanāśanāya duḥsvapnanāśanābhyām duḥsvapnanāśanebhyaḥ
Ablativeduḥsvapnanāśanāt duḥsvapnanāśanābhyām duḥsvapnanāśanebhyaḥ
Genitiveduḥsvapnanāśanasya duḥsvapnanāśanayoḥ duḥsvapnanāśanānām
Locativeduḥsvapnanāśane duḥsvapnanāśanayoḥ duḥsvapnanāśaneṣu

Compound duḥsvapnanāśana -

Adverb -duḥsvapnanāśanam -duḥsvapnanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria