Declension table of ?duḥsvanā

Deva

FeminineSingularDualPlural
Nominativeduḥsvanā duḥsvane duḥsvanāḥ
Vocativeduḥsvane duḥsvane duḥsvanāḥ
Accusativeduḥsvanām duḥsvane duḥsvanāḥ
Instrumentalduḥsvanayā duḥsvanābhyām duḥsvanābhiḥ
Dativeduḥsvanāyai duḥsvanābhyām duḥsvanābhyaḥ
Ablativeduḥsvanāyāḥ duḥsvanābhyām duḥsvanābhyaḥ
Genitiveduḥsvanāyāḥ duḥsvanayoḥ duḥsvanānām
Locativeduḥsvanāyām duḥsvanayoḥ duḥsvanāsu

Adverb -duḥsvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria