Declension table of ?duḥsthiti

Deva

FeminineSingularDualPlural
Nominativeduḥsthitiḥ duḥsthitī duḥsthitayaḥ
Vocativeduḥsthite duḥsthitī duḥsthitayaḥ
Accusativeduḥsthitim duḥsthitī duḥsthitīḥ
Instrumentalduḥsthityā duḥsthitibhyām duḥsthitibhiḥ
Dativeduḥsthityai duḥsthitaye duḥsthitibhyām duḥsthitibhyaḥ
Ablativeduḥsthityāḥ duḥsthiteḥ duḥsthitibhyām duḥsthitibhyaḥ
Genitiveduḥsthityāḥ duḥsthiteḥ duḥsthityoḥ duḥsthitīnām
Locativeduḥsthityām duḥsthitau duḥsthityoḥ duḥsthitiṣu

Compound duḥsthiti -

Adverb -duḥsthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria