Declension table of ?duḥsthitā

Deva

FeminineSingularDualPlural
Nominativeduḥsthitā duḥsthite duḥsthitāḥ
Vocativeduḥsthite duḥsthite duḥsthitāḥ
Accusativeduḥsthitām duḥsthite duḥsthitāḥ
Instrumentalduḥsthitayā duḥsthitābhyām duḥsthitābhiḥ
Dativeduḥsthitāyai duḥsthitābhyām duḥsthitābhyaḥ
Ablativeduḥsthitāyāḥ duḥsthitābhyām duḥsthitābhyaḥ
Genitiveduḥsthitāyāḥ duḥsthitayoḥ duḥsthitānām
Locativeduḥsthitāyām duḥsthitayoḥ duḥsthitāsu

Adverb -duḥsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria