Declension table of ?duḥstheya

Deva

NeuterSingularDualPlural
Nominativeduḥstheyam duḥstheye duḥstheyāni
Vocativeduḥstheya duḥstheye duḥstheyāni
Accusativeduḥstheyam duḥstheye duḥstheyāni
Instrumentalduḥstheyena duḥstheyābhyām duḥstheyaiḥ
Dativeduḥstheyāya duḥstheyābhyām duḥstheyebhyaḥ
Ablativeduḥstheyāt duḥstheyābhyām duḥstheyebhyaḥ
Genitiveduḥstheyasya duḥstheyayoḥ duḥstheyānām
Locativeduḥstheye duḥstheyayoḥ duḥstheyeṣu

Compound duḥstheya -

Adverb -duḥstheyam -duḥstheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria