Declension table of ?duḥsattvavat

Deva

NeuterSingularDualPlural
Nominativeduḥsattvavat duḥsattvavantī duḥsattvavatī duḥsattvavanti
Vocativeduḥsattvavat duḥsattvavantī duḥsattvavatī duḥsattvavanti
Accusativeduḥsattvavat duḥsattvavantī duḥsattvavatī duḥsattvavanti
Instrumentalduḥsattvavatā duḥsattvavadbhyām duḥsattvavadbhiḥ
Dativeduḥsattvavate duḥsattvavadbhyām duḥsattvavadbhyaḥ
Ablativeduḥsattvavataḥ duḥsattvavadbhyām duḥsattvavadbhyaḥ
Genitiveduḥsattvavataḥ duḥsattvavatoḥ duḥsattvavatām
Locativeduḥsattvavati duḥsattvavatoḥ duḥsattvavatsu

Adverb -duḥsattvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria