Declension table of ?duḥsampādatva

Deva

NeuterSingularDualPlural
Nominativeduḥsampādatvam duḥsampādatve duḥsampādatvāni
Vocativeduḥsampādatva duḥsampādatve duḥsampādatvāni
Accusativeduḥsampādatvam duḥsampādatve duḥsampādatvāni
Instrumentalduḥsampādatvena duḥsampādatvābhyām duḥsampādatvaiḥ
Dativeduḥsampādatvāya duḥsampādatvābhyām duḥsampādatvebhyaḥ
Ablativeduḥsampādatvāt duḥsampādatvābhyām duḥsampādatvebhyaḥ
Genitiveduḥsampādatvasya duḥsampādatvayoḥ duḥsampādatvānām
Locativeduḥsampādatve duḥsampādatvayoḥ duḥsampādatveṣu

Compound duḥsampādatva -

Adverb -duḥsampādatvam -duḥsampādatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria