सुबन्तावली ?दुःसमतिक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमादुःसमतिक्रमा दुःसमतिक्रमे दुःसमतिक्रमाः
सम्बोधनम्दुःसमतिक्रमे दुःसमतिक्रमे दुःसमतिक्रमाः
द्वितीयादुःसमतिक्रमाम् दुःसमतिक्रमे दुःसमतिक्रमाः
तृतीयादुःसमतिक्रमया दुःसमतिक्रमाभ्याम् दुःसमतिक्रमाभिः
चतुर्थीदुःसमतिक्रमायै दुःसमतिक्रमाभ्याम् दुःसमतिक्रमाभ्यः
पञ्चमीदुःसमतिक्रमायाः दुःसमतिक्रमाभ्याम् दुःसमतिक्रमाभ्यः
षष्ठीदुःसमतिक्रमायाः दुःसमतिक्रमयोः दुःसमतिक्रमाणाम्
सप्तमीदुःसमतिक्रमायाम् दुःसमतिक्रमयोः दुःसमतिक्रमासु

अव्यय ॰दुःसमतिक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria