सुबन्तावली ?दुःसमतिक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःसमतिक्रमम् दुःसमतिक्रमे दुःसमतिक्रमाणि
सम्बोधनम्दुःसमतिक्रम दुःसमतिक्रमे दुःसमतिक्रमाणि
द्वितीयादुःसमतिक्रमम् दुःसमतिक्रमे दुःसमतिक्रमाणि
तृतीयादुःसमतिक्रमेण दुःसमतिक्रमाभ्याम् दुःसमतिक्रमैः
चतुर्थीदुःसमतिक्रमाय दुःसमतिक्रमाभ्याम् दुःसमतिक्रमेभ्यः
पञ्चमीदुःसमतिक्रमात् दुःसमतिक्रमाभ्याम् दुःसमतिक्रमेभ्यः
षष्ठीदुःसमतिक्रमस्य दुःसमतिक्रमयोः दुःसमतिक्रमाणाम्
सप्तमीदुःसमतिक्रमे दुःसमतिक्रमयोः दुःसमतिक्रमेषु

समास दुःसमतिक्रम

अव्यय ॰दुःसमतिक्रमम् ॰दुःसमतिक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria