सुबन्तावली ?दुःसमा

Roma

स्त्रीएकद्विबहु
प्रथमादुःसमा दुःसमे दुःसमाः
सम्बोधनम्दुःसमे दुःसमे दुःसमाः
द्वितीयादुःसमाम् दुःसमे दुःसमाः
तृतीयादुःसमया दुःसमाभ्याम् दुःसमाभिः
चतुर्थीदुःसमायै दुःसमाभ्याम् दुःसमाभ्यः
पञ्चमीदुःसमायाः दुःसमाभ्याम् दुःसमाभ्यः
षष्ठीदुःसमायाः दुःसमयोः दुःसमानाम्
सप्तमीदुःसमायाम् दुःसमयोः दुःसमासु

अव्यय ॰दुःसमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria