सुबन्तावली ?दुःसहा

Roma

स्त्रीएकद्विबहु
प्रथमादुःसहा दुःसहे दुःसहाः
सम्बोधनम्दुःसहे दुःसहे दुःसहाः
द्वितीयादुःसहाम् दुःसहे दुःसहाः
तृतीयादुःसहया दुःसहाभ्याम् दुःसहाभिः
चतुर्थीदुःसहायै दुःसहाभ्याम् दुःसहाभ्यः
पञ्चमीदुःसहायाः दुःसहाभ्याम् दुःसहाभ्यः
षष्ठीदुःसहायाः दुःसहयोः दुःसहानाम्
सप्तमीदुःसहायाम् दुःसहयोः दुःसहासु

अव्यय ॰दुःसहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria