Declension table of ?duḥsākṣin

Deva

MasculineSingularDualPlural
Nominativeduḥsākṣī duḥsākṣiṇau duḥsākṣiṇaḥ
Vocativeduḥsākṣin duḥsākṣiṇau duḥsākṣiṇaḥ
Accusativeduḥsākṣiṇam duḥsākṣiṇau duḥsākṣiṇaḥ
Instrumentalduḥsākṣiṇā duḥsākṣibhyām duḥsākṣibhiḥ
Dativeduḥsākṣiṇe duḥsākṣibhyām duḥsākṣibhyaḥ
Ablativeduḥsākṣiṇaḥ duḥsākṣibhyām duḥsākṣibhyaḥ
Genitiveduḥsākṣiṇaḥ duḥsākṣiṇoḥ duḥsākṣiṇām
Locativeduḥsākṣiṇi duḥsākṣiṇoḥ duḥsākṣiṣu

Compound duḥsākṣi -

Adverb -duḥsākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria