Declension table of ?duḥsādhyā

Deva

FeminineSingularDualPlural
Nominativeduḥsādhyā duḥsādhye duḥsādhyāḥ
Vocativeduḥsādhye duḥsādhye duḥsādhyāḥ
Accusativeduḥsādhyām duḥsādhye duḥsādhyāḥ
Instrumentalduḥsādhyayā duḥsādhyābhyām duḥsādhyābhiḥ
Dativeduḥsādhyāyai duḥsādhyābhyām duḥsādhyābhyaḥ
Ablativeduḥsādhyāyāḥ duḥsādhyābhyām duḥsādhyābhyaḥ
Genitiveduḥsādhyāyāḥ duḥsādhyayoḥ duḥsādhyānām
Locativeduḥsādhyāyām duḥsādhyayoḥ duḥsādhyāsu

Adverb -duḥsādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria