Declension table of ?duḥsaṃsthita

Deva

MasculineSingularDualPlural
Nominativeduḥsaṃsthitaḥ duḥsaṃsthitau duḥsaṃsthitāḥ
Vocativeduḥsaṃsthita duḥsaṃsthitau duḥsaṃsthitāḥ
Accusativeduḥsaṃsthitam duḥsaṃsthitau duḥsaṃsthitān
Instrumentalduḥsaṃsthitena duḥsaṃsthitābhyām duḥsaṃsthitaiḥ duḥsaṃsthitebhiḥ
Dativeduḥsaṃsthitāya duḥsaṃsthitābhyām duḥsaṃsthitebhyaḥ
Ablativeduḥsaṃsthitāt duḥsaṃsthitābhyām duḥsaṃsthitebhyaḥ
Genitiveduḥsaṃsthitasya duḥsaṃsthitayoḥ duḥsaṃsthitānām
Locativeduḥsaṃsthite duḥsaṃsthitayoḥ duḥsaṃsthiteṣu

Compound duḥsaṃsthita -

Adverb -duḥsaṃsthitam -duḥsaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria