सुबन्तावली ?दुःसंरक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमादुःसंरक्ष्यः दुःसंरक्ष्यौ दुःसंरक्ष्याः
सम्बोधनम्दुःसंरक्ष्य दुःसंरक्ष्यौ दुःसंरक्ष्याः
द्वितीयादुःसंरक्ष्यम् दुःसंरक्ष्यौ दुःसंरक्ष्यान्
तृतीयादुःसंरक्ष्येण दुःसंरक्ष्याभ्याम् दुःसंरक्ष्यैः दुःसंरक्ष्येभिः
चतुर्थीदुःसंरक्ष्याय दुःसंरक्ष्याभ्याम् दुःसंरक्ष्येभ्यः
पञ्चमीदुःसंरक्ष्यात् दुःसंरक्ष्याभ्याम् दुःसंरक्ष्येभ्यः
षष्ठीदुःसंरक्ष्यस्य दुःसंरक्ष्ययोः दुःसंरक्ष्याणाम्
सप्तमीदुःसंरक्ष्ये दुःसंरक्ष्ययोः दुःसंरक्ष्येषु

समास दुःसंरक्ष्य

अव्यय ॰दुःसंरक्ष्यम् ॰दुःसंरक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria