Declension table of ?duḥsampādā

Deva

FeminineSingularDualPlural
Nominativeduḥsampādā duḥsampāde duḥsampādāḥ
Vocativeduḥsampāde duḥsampāde duḥsampādāḥ
Accusativeduḥsampādām duḥsampāde duḥsampādāḥ
Instrumentalduḥsampādayā duḥsampādābhyām duḥsampādābhiḥ
Dativeduḥsampādāyai duḥsampādābhyām duḥsampādābhyaḥ
Ablativeduḥsampādāyāḥ duḥsampādābhyām duḥsampādābhyaḥ
Genitiveduḥsampādāyāḥ duḥsampādayoḥ duḥsampādānām
Locativeduḥsampādāyām duḥsampādayoḥ duḥsampādāsu

Adverb -duḥsampādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria