सुबन्तावली ?दुःसंलक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमादुःसंलक्ष्यः दुःसंलक्ष्यौ दुःसंलक्ष्याः
सम्बोधनम्दुःसंलक्ष्य दुःसंलक्ष्यौ दुःसंलक्ष्याः
द्वितीयादुःसंलक्ष्यम् दुःसंलक्ष्यौ दुःसंलक्ष्यान्
तृतीयादुःसंलक्ष्येण दुःसंलक्ष्याभ्याम् दुःसंलक्ष्यैः दुःसंलक्ष्येभिः
चतुर्थीदुःसंलक्ष्याय दुःसंलक्ष्याभ्याम् दुःसंलक्ष्येभ्यः
पञ्चमीदुःसंलक्ष्यात् दुःसंलक्ष्याभ्याम् दुःसंलक्ष्येभ्यः
षष्ठीदुःसंलक्ष्यस्य दुःसंलक्ष्ययोः दुःसंलक्ष्याणाम्
सप्तमीदुःसंलक्ष्ये दुःसंलक्ष्ययोः दुःसंलक्ष्येषु

समास दुःसंलक्ष्य

अव्यय ॰दुःसंलक्ष्यम् ॰दुःसंलक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria