Declension table of ?duḥsañcintyā

Deva

FeminineSingularDualPlural
Nominativeduḥsañcintyā duḥsañcintye duḥsañcintyāḥ
Vocativeduḥsañcintye duḥsañcintye duḥsañcintyāḥ
Accusativeduḥsañcintyām duḥsañcintye duḥsañcintyāḥ
Instrumentalduḥsañcintyayā duḥsañcintyābhyām duḥsañcintyābhiḥ
Dativeduḥsañcintyāyai duḥsañcintyābhyām duḥsañcintyābhyaḥ
Ablativeduḥsañcintyāyāḥ duḥsañcintyābhyām duḥsañcintyābhyaḥ
Genitiveduḥsañcintyāyāḥ duḥsañcintyayoḥ duḥsañcintyānām
Locativeduḥsañcintyāyām duḥsañcintyayoḥ duḥsañcintyāsu

Adverb -duḥsañcintyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria