Declension table of ?duḥkhyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhyiṣyamāṇam | duḥkhyiṣyamāṇe | duḥkhyiṣyamāṇāni |
Vocative | duḥkhyiṣyamāṇa | duḥkhyiṣyamāṇe | duḥkhyiṣyamāṇāni |
Accusative | duḥkhyiṣyamāṇam | duḥkhyiṣyamāṇe | duḥkhyiṣyamāṇāni |
Instrumental | duḥkhyiṣyamāṇena | duḥkhyiṣyamāṇābhyām | duḥkhyiṣyamāṇaiḥ |
Dative | duḥkhyiṣyamāṇāya | duḥkhyiṣyamāṇābhyām | duḥkhyiṣyamāṇebhyaḥ |
Ablative | duḥkhyiṣyamāṇāt | duḥkhyiṣyamāṇābhyām | duḥkhyiṣyamāṇebhyaḥ |
Genitive | duḥkhyiṣyamāṇasya | duḥkhyiṣyamāṇayoḥ | duḥkhyiṣyamāṇānām |
Locative | duḥkhyiṣyamāṇe | duḥkhyiṣyamāṇayoḥ | duḥkhyiṣyamāṇeṣu |