Declension table of ?duḥkhyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeduḥkhyiṣyamāṇaḥ duḥkhyiṣyamāṇau duḥkhyiṣyamāṇāḥ
Vocativeduḥkhyiṣyamāṇa duḥkhyiṣyamāṇau duḥkhyiṣyamāṇāḥ
Accusativeduḥkhyiṣyamāṇam duḥkhyiṣyamāṇau duḥkhyiṣyamāṇān
Instrumentalduḥkhyiṣyamāṇena duḥkhyiṣyamāṇābhyām duḥkhyiṣyamāṇaiḥ duḥkhyiṣyamāṇebhiḥ
Dativeduḥkhyiṣyamāṇāya duḥkhyiṣyamāṇābhyām duḥkhyiṣyamāṇebhyaḥ
Ablativeduḥkhyiṣyamāṇāt duḥkhyiṣyamāṇābhyām duḥkhyiṣyamāṇebhyaḥ
Genitiveduḥkhyiṣyamāṇasya duḥkhyiṣyamāṇayoḥ duḥkhyiṣyamāṇānām
Locativeduḥkhyiṣyamāṇe duḥkhyiṣyamāṇayoḥ duḥkhyiṣyamāṇeṣu

Compound duḥkhyiṣyamāṇa -

Adverb -duḥkhyiṣyamāṇam -duḥkhyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria