Declension table of ?duḥkhottara

Deva

MasculineSingularDualPlural
Nominativeduḥkhottaraḥ duḥkhottarau duḥkhottarāḥ
Vocativeduḥkhottara duḥkhottarau duḥkhottarāḥ
Accusativeduḥkhottaram duḥkhottarau duḥkhottarān
Instrumentalduḥkhottareṇa duḥkhottarābhyām duḥkhottaraiḥ duḥkhottarebhiḥ
Dativeduḥkhottarāya duḥkhottarābhyām duḥkhottarebhyaḥ
Ablativeduḥkhottarāt duḥkhottarābhyām duḥkhottarebhyaḥ
Genitiveduḥkhottarasya duḥkhottarayoḥ duḥkhottarāṇām
Locativeduḥkhottare duḥkhottarayoḥ duḥkhottareṣu

Compound duḥkhottara -

Adverb -duḥkhottaram -duḥkhottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria