सुबन्तावली ?दुःखोपचर्या

Roma

स्त्रीएकद्विबहु
प्रथमादुःखोपचर्या दुःखोपचर्ये दुःखोपचर्याः
सम्बोधनम्दुःखोपचर्ये दुःखोपचर्ये दुःखोपचर्याः
द्वितीयादुःखोपचर्याम् दुःखोपचर्ये दुःखोपचर्याः
तृतीयादुःखोपचर्यया दुःखोपचर्याभ्याम् दुःखोपचर्याभिः
चतुर्थीदुःखोपचर्यायै दुःखोपचर्याभ्याम् दुःखोपचर्याभ्यः
पञ्चमीदुःखोपचर्यायाः दुःखोपचर्याभ्याम् दुःखोपचर्याभ्यः
षष्ठीदुःखोपचर्यायाः दुःखोपचर्ययोः दुःखोपचर्याणाम्
सप्तमीदुःखोपचर्यायाम् दुःखोपचर्ययोः दुःखोपचर्यासु

अव्यय ॰दुःखोपचर्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria