सुबन्तावली ?दुःखितचित्त

Roma

पुमान्एकद्विबहु
प्रथमादुःखितचित्तः दुःखितचित्तौ दुःखितचित्ताः
सम्बोधनम्दुःखितचित्त दुःखितचित्तौ दुःखितचित्ताः
द्वितीयादुःखितचित्तम् दुःखितचित्तौ दुःखितचित्तान्
तृतीयादुःखितचित्तेन दुःखितचित्ताभ्याम् दुःखितचित्तैः दुःखितचित्तेभिः
चतुर्थीदुःखितचित्ताय दुःखितचित्ताभ्याम् दुःखितचित्तेभ्यः
पञ्चमीदुःखितचित्तात् दुःखितचित्ताभ्याम् दुःखितचित्तेभ्यः
षष्ठीदुःखितचित्तस्य दुःखितचित्तयोः दुःखितचित्तानाम्
सप्तमीदुःखितचित्ते दुःखितचित्तयोः दुःखितचित्तेषु

समास दुःखितचित्त

अव्यय ॰दुःखितचित्तम् ॰दुःखितचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria