Declension table of ?duḥkhaśokavatā

Deva

FeminineSingularDualPlural
Nominativeduḥkhaśokavatā duḥkhaśokavate duḥkhaśokavatāḥ
Vocativeduḥkhaśokavate duḥkhaśokavate duḥkhaśokavatāḥ
Accusativeduḥkhaśokavatām duḥkhaśokavate duḥkhaśokavatāḥ
Instrumentalduḥkhaśokavatayā duḥkhaśokavatābhyām duḥkhaśokavatābhiḥ
Dativeduḥkhaśokavatāyai duḥkhaśokavatābhyām duḥkhaśokavatābhyaḥ
Ablativeduḥkhaśokavatāyāḥ duḥkhaśokavatābhyām duḥkhaśokavatābhyaḥ
Genitiveduḥkhaśokavatāyāḥ duḥkhaśokavatayoḥ duḥkhaśokavatānām
Locativeduḥkhaśokavatāyām duḥkhaśokavatayoḥ duḥkhaśokavatāsu

Adverb -duḥkhaśokavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria