Declension table of ?duḥkhaśokavat

Deva

MasculineSingularDualPlural
Nominativeduḥkhaśokavān duḥkhaśokavantau duḥkhaśokavantaḥ
Vocativeduḥkhaśokavan duḥkhaśokavantau duḥkhaśokavantaḥ
Accusativeduḥkhaśokavantam duḥkhaśokavantau duḥkhaśokavataḥ
Instrumentalduḥkhaśokavatā duḥkhaśokavadbhyām duḥkhaśokavadbhiḥ
Dativeduḥkhaśokavate duḥkhaśokavadbhyām duḥkhaśokavadbhyaḥ
Ablativeduḥkhaśokavataḥ duḥkhaśokavadbhyām duḥkhaśokavadbhyaḥ
Genitiveduḥkhaśokavataḥ duḥkhaśokavatoḥ duḥkhaśokavatām
Locativeduḥkhaśokavati duḥkhaśokavatoḥ duḥkhaśokavatsu

Compound duḥkhaśokavat -

Adverb -duḥkhaśokavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria