Declension table of ?duḥkhaśīla

Deva

MasculineSingularDualPlural
Nominativeduḥkhaśīlaḥ duḥkhaśīlau duḥkhaśīlāḥ
Vocativeduḥkhaśīla duḥkhaśīlau duḥkhaśīlāḥ
Accusativeduḥkhaśīlam duḥkhaśīlau duḥkhaśīlān
Instrumentalduḥkhaśīlena duḥkhaśīlābhyām duḥkhaśīlaiḥ duḥkhaśīlebhiḥ
Dativeduḥkhaśīlāya duḥkhaśīlābhyām duḥkhaśīlebhyaḥ
Ablativeduḥkhaśīlāt duḥkhaśīlābhyām duḥkhaśīlebhyaḥ
Genitiveduḥkhaśīlasya duḥkhaśīlayoḥ duḥkhaśīlānām
Locativeduḥkhaśīle duḥkhaśīlayoḥ duḥkhaśīleṣu

Compound duḥkhaśīla -

Adverb -duḥkhaśīlam -duḥkhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria