Declension table of ?duḥkhasamāyukta

Deva

MasculineSingularDualPlural
Nominativeduḥkhasamāyuktaḥ duḥkhasamāyuktau duḥkhasamāyuktāḥ
Vocativeduḥkhasamāyukta duḥkhasamāyuktau duḥkhasamāyuktāḥ
Accusativeduḥkhasamāyuktam duḥkhasamāyuktau duḥkhasamāyuktān
Instrumentalduḥkhasamāyuktena duḥkhasamāyuktābhyām duḥkhasamāyuktaiḥ duḥkhasamāyuktebhiḥ
Dativeduḥkhasamāyuktāya duḥkhasamāyuktābhyām duḥkhasamāyuktebhyaḥ
Ablativeduḥkhasamāyuktāt duḥkhasamāyuktābhyām duḥkhasamāyuktebhyaḥ
Genitiveduḥkhasamāyuktasya duḥkhasamāyuktayoḥ duḥkhasamāyuktānām
Locativeduḥkhasamāyukte duḥkhasamāyuktayoḥ duḥkhasamāyukteṣu

Compound duḥkhasamāyukta -

Adverb -duḥkhasamāyuktam -duḥkhasamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria