सुबन्तावली ?दुःखपरीताङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःखपरीताङ्गम् दुःखपरीताङ्गे दुःखपरीताङ्गानि
सम्बोधनम्दुःखपरीताङ्ग दुःखपरीताङ्गे दुःखपरीताङ्गानि
द्वितीयादुःखपरीताङ्गम् दुःखपरीताङ्गे दुःखपरीताङ्गानि
तृतीयादुःखपरीताङ्गेन दुःखपरीताङ्गाभ्याम् दुःखपरीताङ्गैः
चतुर्थीदुःखपरीताङ्गाय दुःखपरीताङ्गाभ्याम् दुःखपरीताङ्गेभ्यः
पञ्चमीदुःखपरीताङ्गात् दुःखपरीताङ्गाभ्याम् दुःखपरीताङ्गेभ्यः
षष्ठीदुःखपरीताङ्गस्य दुःखपरीताङ्गयोः दुःखपरीताङ्गानाम्
सप्तमीदुःखपरीताङ्गे दुःखपरीताङ्गयोः दुःखपरीताङ्गेषु

समास दुःखपरीताङ्ग

अव्यय ॰दुःखपरीताङ्गम् ॰दुःखपरीताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria