Declension table of ?duḥkhanivaha

Deva

NeuterSingularDualPlural
Nominativeduḥkhanivaham duḥkhanivahe duḥkhanivahāni
Vocativeduḥkhanivaha duḥkhanivahe duḥkhanivahāni
Accusativeduḥkhanivaham duḥkhanivahe duḥkhanivahāni
Instrumentalduḥkhanivahena duḥkhanivahābhyām duḥkhanivahaiḥ
Dativeduḥkhanivahāya duḥkhanivahābhyām duḥkhanivahebhyaḥ
Ablativeduḥkhanivahāt duḥkhanivahābhyām duḥkhanivahebhyaḥ
Genitiveduḥkhanivahasya duḥkhanivahayoḥ duḥkhanivahānām
Locativeduḥkhanivahe duḥkhanivahayoḥ duḥkhanivaheṣu

Compound duḥkhanivaha -

Adverb -duḥkhanivaham -duḥkhanivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria