Declension table of ?duḥkhamaraṇa

Deva

NeuterSingularDualPlural
Nominativeduḥkhamaraṇam duḥkhamaraṇe duḥkhamaraṇāni
Vocativeduḥkhamaraṇa duḥkhamaraṇe duḥkhamaraṇāni
Accusativeduḥkhamaraṇam duḥkhamaraṇe duḥkhamaraṇāni
Instrumentalduḥkhamaraṇena duḥkhamaraṇābhyām duḥkhamaraṇaiḥ
Dativeduḥkhamaraṇāya duḥkhamaraṇābhyām duḥkhamaraṇebhyaḥ
Ablativeduḥkhamaraṇāt duḥkhamaraṇābhyām duḥkhamaraṇebhyaḥ
Genitiveduḥkhamaraṇasya duḥkhamaraṇayoḥ duḥkhamaraṇānām
Locativeduḥkhamaraṇe duḥkhamaraṇayoḥ duḥkhamaraṇeṣu

Compound duḥkhamaraṇa -

Adverb -duḥkhamaraṇam -duḥkhamaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria