Declension table of ?duḥkhakārin

Deva

MasculineSingularDualPlural
Nominativeduḥkhakārī duḥkhakāriṇau duḥkhakāriṇaḥ
Vocativeduḥkhakārin duḥkhakāriṇau duḥkhakāriṇaḥ
Accusativeduḥkhakāriṇam duḥkhakāriṇau duḥkhakāriṇaḥ
Instrumentalduḥkhakāriṇā duḥkhakāribhyām duḥkhakāribhiḥ
Dativeduḥkhakāriṇe duḥkhakāribhyām duḥkhakāribhyaḥ
Ablativeduḥkhakāriṇaḥ duḥkhakāribhyām duḥkhakāribhyaḥ
Genitiveduḥkhakāriṇaḥ duḥkhakāriṇoḥ duḥkhakāriṇām
Locativeduḥkhakāriṇi duḥkhakāriṇoḥ duḥkhakāriṣu

Compound duḥkhakāri -

Adverb -duḥkhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria