Declension table of ?duḥkhakāriṇī

Deva

FeminineSingularDualPlural
Nominativeduḥkhakāriṇī duḥkhakāriṇyau duḥkhakāriṇyaḥ
Vocativeduḥkhakāriṇi duḥkhakāriṇyau duḥkhakāriṇyaḥ
Accusativeduḥkhakāriṇīm duḥkhakāriṇyau duḥkhakāriṇīḥ
Instrumentalduḥkhakāriṇyā duḥkhakāriṇībhyām duḥkhakāriṇībhiḥ
Dativeduḥkhakāriṇyai duḥkhakāriṇībhyām duḥkhakāriṇībhyaḥ
Ablativeduḥkhakāriṇyāḥ duḥkhakāriṇībhyām duḥkhakāriṇībhyaḥ
Genitiveduḥkhakāriṇyāḥ duḥkhakāriṇyoḥ duḥkhakāriṇīnām
Locativeduḥkhakāriṇyām duḥkhakāriṇyoḥ duḥkhakāriṇīṣu

Compound duḥkhakāriṇi - duḥkhakāriṇī -

Adverb -duḥkhakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria