सुबन्तावली ?दुःखहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःखहः दुःखह्नी दुःखहनी दुःखहानि
सम्बोधनम्दुःखहः दुःखह्नी दुःखहनी दुःखहानि
द्वितीयादुःखहः दुःखह्नी दुःखहनी दुःखहानि
तृतीयादुःखह्ना दुःखहोभ्याम् दुःखहोभिः
चतुर्थीदुःखह्ने दुःखहोभ्याम् दुःखहोभ्यः
पञ्चमीदुःखह्नः दुःखहोभ्याम् दुःखहोभ्यः
षष्ठीदुःखह्नः दुःखह्नोः दुःखह्नाम्
सप्तमीदुःखह्नि दुःखहनि दुःखह्नोः दुःखहःसु

समास दुःखहर् दुःखहस्

अव्यय ॰दुःखहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria